Declension table of dvijānu

Deva

NeuterSingularDualPlural
Nominativedvijānu dvijānunī dvijānūni
Vocativedvijānu dvijānunī dvijānūni
Accusativedvijānu dvijānunī dvijānūni
Instrumentaldvijānunā dvijānubhyām dvijānubhiḥ
Dativedvijānune dvijānubhyām dvijānubhyaḥ
Ablativedvijānunaḥ dvijānubhyām dvijānubhyaḥ
Genitivedvijānunaḥ dvijānunoḥ dvijānūnām
Locativedvijānuni dvijānunoḥ dvijānuṣu

Compound dvijānu -

Adverb -dvijānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria