सुबन्तावली द्वात्रिंशत्पुत्तलिका

Roma

स्त्रीएकद्विबहु
प्रथमाद्वात्रिंशत्पुत्तलिका द्वात्रिंशत्पुत्तलिके द्वात्रिंशत्पुत्तलिकाः
सम्बोधनम्द्वात्रिंशत्पुत्तलिके द्वात्रिंशत्पुत्तलिके द्वात्रिंशत्पुत्तलिकाः
द्वितीयाद्वात्रिंशत्पुत्तलिकाम् द्वात्रिंशत्पुत्तलिके द्वात्रिंशत्पुत्तलिकाः
तृतीयाद्वात्रिंशत्पुत्तलिकया द्वात्रिंशत्पुत्तलिकाभ्याम् द्वात्रिंशत्पुत्तलिकाभिः
चतुर्थीद्वात्रिंशत्पुत्तलिकायै द्वात्रिंशत्पुत्तलिकाभ्याम् द्वात्रिंशत्पुत्तलिकाभ्यः
पञ्चमीद्वात्रिंशत्पुत्तलिकायाः द्वात्रिंशत्पुत्तलिकाभ्याम् द्वात्रिंशत्पुत्तलिकाभ्यः
षष्ठीद्वात्रिंशत्पुत्तलिकायाः द्वात्रिंशत्पुत्तलिकयोः द्वात्रिंशत्पुत्तलिकानाम्
सप्तमीद्वात्रिंशत्पुत्तलिकायाम् द्वात्रिंशत्पुत्तलिकयोः द्वात्रिंशत्पुत्तलिकासु

अव्यय ॰द्वात्रिंशत्पुत्तलिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria