Declension table of dvāstha

Deva

MasculineSingularDualPlural
Nominativedvāsthaḥ dvāsthau dvāsthāḥ
Vocativedvāstha dvāsthau dvāsthāḥ
Accusativedvāstham dvāsthau dvāsthān
Instrumentaldvāsthena dvāsthābhyām dvāsthaiḥ dvāsthebhiḥ
Dativedvāsthāya dvāsthābhyām dvāsthebhyaḥ
Ablativedvāsthāt dvāsthābhyām dvāsthebhyaḥ
Genitivedvāsthasya dvāsthayoḥ dvāsthānām
Locativedvāsthe dvāsthayoḥ dvāstheṣu

Compound dvāstha -

Adverb -dvāstham -dvāsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria