Declension table of dvāsaptatitama

Deva

NeuterSingularDualPlural
Nominativedvāsaptatitamam dvāsaptatitame dvāsaptatitamāni
Vocativedvāsaptatitama dvāsaptatitame dvāsaptatitamāni
Accusativedvāsaptatitamam dvāsaptatitame dvāsaptatitamāni
Instrumentaldvāsaptatitamena dvāsaptatitamābhyām dvāsaptatitamaiḥ
Dativedvāsaptatitamāya dvāsaptatitamābhyām dvāsaptatitamebhyaḥ
Ablativedvāsaptatitamāt dvāsaptatitamābhyām dvāsaptatitamebhyaḥ
Genitivedvāsaptatitamasya dvāsaptatitamayoḥ dvāsaptatitamānām
Locativedvāsaptatitame dvāsaptatitamayoḥ dvāsaptatitameṣu

Compound dvāsaptatitama -

Adverb -dvāsaptatitamam -dvāsaptatitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria