Declension table of dvārapaṇḍita

Deva

MasculineSingularDualPlural
Nominativedvārapaṇḍitaḥ dvārapaṇḍitau dvārapaṇḍitāḥ
Vocativedvārapaṇḍita dvārapaṇḍitau dvārapaṇḍitāḥ
Accusativedvārapaṇḍitam dvārapaṇḍitau dvārapaṇḍitān
Instrumentaldvārapaṇḍitena dvārapaṇḍitābhyām dvārapaṇḍitaiḥ dvārapaṇḍitebhiḥ
Dativedvārapaṇḍitāya dvārapaṇḍitābhyām dvārapaṇḍitebhyaḥ
Ablativedvārapaṇḍitāt dvārapaṇḍitābhyām dvārapaṇḍitebhyaḥ
Genitivedvārapaṇḍitasya dvārapaṇḍitayoḥ dvārapaṇḍitānām
Locativedvārapaṇḍite dvārapaṇḍitayoḥ dvārapaṇḍiteṣu

Compound dvārapaṇḍita -

Adverb -dvārapaṇḍitam -dvārapaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria