Declension table of dvādaśāra

Deva

NeuterSingularDualPlural
Nominativedvādaśāram dvādaśāre dvādaśārāṇi
Vocativedvādaśāra dvādaśāre dvādaśārāṇi
Accusativedvādaśāram dvādaśāre dvādaśārāṇi
Instrumentaldvādaśāreṇa dvādaśārābhyām dvādaśāraiḥ
Dativedvādaśārāya dvādaśārābhyām dvādaśārebhyaḥ
Ablativedvādaśārāt dvādaśārābhyām dvādaśārebhyaḥ
Genitivedvādaśārasya dvādaśārayoḥ dvādaśārāṇām
Locativedvādaśāre dvādaśārayoḥ dvādaśāreṣu

Compound dvādaśāra -

Adverb -dvādaśāram -dvādaśārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria