Declension table of dhūmahetu

Deva

MasculineSingularDualPlural
Nominativedhūmahetuḥ dhūmahetū dhūmahetavaḥ
Vocativedhūmaheto dhūmahetū dhūmahetavaḥ
Accusativedhūmahetum dhūmahetū dhūmahetūn
Instrumentaldhūmahetunā dhūmahetubhyām dhūmahetubhiḥ
Dativedhūmahetave dhūmahetubhyām dhūmahetubhyaḥ
Ablativedhūmahetoḥ dhūmahetubhyām dhūmahetubhyaḥ
Genitivedhūmahetoḥ dhūmahetvoḥ dhūmahetūnām
Locativedhūmahetau dhūmahetvoḥ dhūmahetuṣu

Compound dhūmahetu -

Adverb -dhūmahetu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria