Declension table of dhīratara

Deva

NeuterSingularDualPlural
Nominativedhīrataram dhīratare dhīratarāṇi
Vocativedhīratara dhīratare dhīratarāṇi
Accusativedhīrataram dhīratare dhīratarāṇi
Instrumentaldhīratareṇa dhīratarābhyām dhīrataraiḥ
Dativedhīratarāya dhīratarābhyām dhīratarebhyaḥ
Ablativedhīratarāt dhīratarābhyām dhīratarebhyaḥ
Genitivedhīratarasya dhīratarayoḥ dhīratarāṇām
Locativedhīratare dhīratarayoḥ dhīratareṣu

Compound dhīratara -

Adverb -dhīrataram -dhīratarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria