Declension table of dhīmattara

Deva

NeuterSingularDualPlural
Nominativedhīmattaram dhīmattare dhīmattarāṇi
Vocativedhīmattara dhīmattare dhīmattarāṇi
Accusativedhīmattaram dhīmattare dhīmattarāṇi
Instrumentaldhīmattareṇa dhīmattarābhyām dhīmattaraiḥ
Dativedhīmattarāya dhīmattarābhyām dhīmattarebhyaḥ
Ablativedhīmattarāt dhīmattarābhyām dhīmattarebhyaḥ
Genitivedhīmattarasya dhīmattarayoḥ dhīmattarāṇām
Locativedhīmattare dhīmattarayoḥ dhīmattareṣu

Compound dhīmattara -

Adverb -dhīmattaram -dhīmattarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria