Declension table of dharmasāvarṇa

Deva

MasculineSingularDualPlural
Nominativedharmasāvarṇaḥ dharmasāvarṇau dharmasāvarṇāḥ
Vocativedharmasāvarṇa dharmasāvarṇau dharmasāvarṇāḥ
Accusativedharmasāvarṇam dharmasāvarṇau dharmasāvarṇān
Instrumentaldharmasāvarṇena dharmasāvarṇābhyām dharmasāvarṇaiḥ dharmasāvarṇebhiḥ
Dativedharmasāvarṇāya dharmasāvarṇābhyām dharmasāvarṇebhyaḥ
Ablativedharmasāvarṇāt dharmasāvarṇābhyām dharmasāvarṇebhyaḥ
Genitivedharmasāvarṇasya dharmasāvarṇayoḥ dharmasāvarṇānām
Locativedharmasāvarṇe dharmasāvarṇayoḥ dharmasāvarṇeṣu

Compound dharmasāvarṇa -

Adverb -dharmasāvarṇam -dharmasāvarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria