सुबन्तावली धृष्टद्युम्न

Roma

पुमान्एकद्विबहु
प्रथमाधृष्टद्युम्नः धृष्टद्युम्नौ धृष्टद्युम्नाः
सम्बोधनम्धृष्टद्युम्न धृष्टद्युम्नौ धृष्टद्युम्नाः
द्वितीयाधृष्टद्युम्नम् धृष्टद्युम्नौ धृष्टद्युम्नान्
तृतीयाधृष्टद्युम्नेन धृष्टद्युम्नाभ्याम् धृष्टद्युम्नैः धृष्टद्युम्नेभिः
चतुर्थीधृष्टद्युम्नाय धृष्टद्युम्नाभ्याम् धृष्टद्युम्नेभ्यः
पञ्चमीधृष्टद्युम्नात् धृष्टद्युम्नाभ्याम् धृष्टद्युम्नेभ्यः
षष्ठीधृष्टद्युम्नस्य धृष्टद्युम्नयोः धृष्टद्युम्नानाम्
सप्तमीधृष्टद्युम्ने धृष्टद्युम्नयोः धृष्टद्युम्नेषु

समास धृष्टद्युम्न

अव्यय ॰धृष्टद्युम्नम् ॰धृष्टद्युम्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria