Declension table of deśī

Deva

FeminineSingularDualPlural
Nominativedeśī deśyau deśyaḥ
Vocativedeśi deśyau deśyaḥ
Accusativedeśīm deśyau deśīḥ
Instrumentaldeśyā deśībhyām deśībhiḥ
Dativedeśyai deśībhyām deśībhyaḥ
Ablativedeśyāḥ deśībhyām deśībhyaḥ
Genitivedeśyāḥ deśyoḥ deśīnām
Locativedeśyām deśyoḥ deśīṣu

Compound deśi - deśī -

Adverb -deśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria