Declension table of devīpīṭha

Deva

NeuterSingularDualPlural
Nominativedevīpīṭham devīpīṭhe devīpīṭhāni
Vocativedevīpīṭha devīpīṭhe devīpīṭhāni
Accusativedevīpīṭham devīpīṭhe devīpīṭhāni
Instrumentaldevīpīṭhena devīpīṭhābhyām devīpīṭhaiḥ
Dativedevīpīṭhāya devīpīṭhābhyām devīpīṭhebhyaḥ
Ablativedevīpīṭhāt devīpīṭhābhyām devīpīṭhebhyaḥ
Genitivedevīpīṭhasya devīpīṭhayoḥ devīpīṭhānām
Locativedevīpīṭhe devīpīṭhayoḥ devīpīṭheṣu

Compound devīpīṭha -

Adverb -devīpīṭham -devīpīṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria