Declension table of devaśayana

Deva

NeuterSingularDualPlural
Nominativedevaśayanam devaśayane devaśayanāni
Vocativedevaśayana devaśayane devaśayanāni
Accusativedevaśayanam devaśayane devaśayanāni
Instrumentaldevaśayanena devaśayanābhyām devaśayanaiḥ
Dativedevaśayanāya devaśayanābhyām devaśayanebhyaḥ
Ablativedevaśayanāt devaśayanābhyām devaśayanebhyaḥ
Genitivedevaśayanasya devaśayanayoḥ devaśayanānām
Locativedevaśayane devaśayanayoḥ devaśayaneṣu

Compound devaśayana -

Adverb -devaśayanam -devaśayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria