Declension table of devaya

Deva

MasculineSingularDualPlural
Nominativedevayaḥ devayau devayāḥ
Vocativedevaya devayau devayāḥ
Accusativedevayam devayau devayān
Instrumentaldevayena devayābhyām devayaiḥ devayebhiḥ
Dativedevayāya devayābhyām devayebhyaḥ
Ablativedevayāt devayābhyām devayebhyaḥ
Genitivedevayasya devayayoḥ devayānām
Locativedevaye devayayoḥ devayeṣu

Compound devaya -

Adverb -devayam -devayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria