Declension table of devaranyāya

Deva

MasculineSingularDualPlural
Nominativedevaranyāyaḥ devaranyāyau devaranyāyāḥ
Vocativedevaranyāya devaranyāyau devaranyāyāḥ
Accusativedevaranyāyam devaranyāyau devaranyāyān
Instrumentaldevaranyāyena devaranyāyābhyām devaranyāyaiḥ devaranyāyebhiḥ
Dativedevaranyāyāya devaranyāyābhyām devaranyāyebhyaḥ
Ablativedevaranyāyāt devaranyāyābhyām devaranyāyebhyaḥ
Genitivedevaranyāyasya devaranyāyayoḥ devaranyāyānām
Locativedevaranyāye devaranyāyayoḥ devaranyāyeṣu

Compound devaranyāya -

Adverb -devaranyāyam -devaranyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria