Declension table of daśanāmīsampradāya

Deva

MasculineSingularDualPlural
Nominativedaśanāmīsampradāyaḥ daśanāmīsampradāyau daśanāmīsampradāyāḥ
Vocativedaśanāmīsampradāya daśanāmīsampradāyau daśanāmīsampradāyāḥ
Accusativedaśanāmīsampradāyam daśanāmīsampradāyau daśanāmīsampradāyān
Instrumentaldaśanāmīsampradāyena daśanāmīsampradāyābhyām daśanāmīsampradāyaiḥ daśanāmīsampradāyebhiḥ
Dativedaśanāmīsampradāyāya daśanāmīsampradāyābhyām daśanāmīsampradāyebhyaḥ
Ablativedaśanāmīsampradāyāt daśanāmīsampradāyābhyām daśanāmīsampradāyebhyaḥ
Genitivedaśanāmīsampradāyasya daśanāmīsampradāyayoḥ daśanāmīsampradāyānām
Locativedaśanāmīsampradāye daśanāmīsampradāyayoḥ daśanāmīsampradāyeṣu

Compound daśanāmīsampradāya -

Adverb -daśanāmīsampradāyam -daśanāmīsampradāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria