Declension table of daśanāma

Deva

NeuterSingularDualPlural
Nominativedaśanāmam daśanāme daśanāmāni
Vocativedaśanāma daśanāme daśanāmāni
Accusativedaśanāmam daśanāme daśanāmāni
Instrumentaldaśanāmena daśanāmābhyām daśanāmaiḥ
Dativedaśanāmāya daśanāmābhyām daśanāmebhyaḥ
Ablativedaśanāmāt daśanāmābhyām daśanāmebhyaḥ
Genitivedaśanāmasya daśanāmayoḥ daśanāmānām
Locativedaśanāme daśanāmayoḥ daśanāmeṣu

Compound daśanāma -

Adverb -daśanāmam -daśanāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria