Declension table of daśanāma

Deva

MasculineSingularDualPlural
Nominativedaśanāmaḥ daśanāmau daśanāmāḥ
Vocativedaśanāma daśanāmau daśanāmāḥ
Accusativedaśanāmam daśanāmau daśanāmān
Instrumentaldaśanāmena daśanāmābhyām daśanāmaiḥ daśanāmebhiḥ
Dativedaśanāmāya daśanāmābhyām daśanāmebhyaḥ
Ablativedaśanāmāt daśanāmābhyām daśanāmebhyaḥ
Genitivedaśanāmasya daśanāmayoḥ daśanāmānām
Locativedaśanāme daśanāmayoḥ daśanāmeṣu

Compound daśanāma -

Adverb -daśanāmam -daśanāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria