Declension table of daśagrīva

Deva

MasculineSingularDualPlural
Nominativedaśagrīvaḥ daśagrīvau daśagrīvāḥ
Vocativedaśagrīva daśagrīvau daśagrīvāḥ
Accusativedaśagrīvam daśagrīvau daśagrīvān
Instrumentaldaśagrīveṇa daśagrīvābhyām daśagrīvaiḥ daśagrīvebhiḥ
Dativedaśagrīvāya daśagrīvābhyām daśagrīvebhyaḥ
Ablativedaśagrīvāt daśagrīvābhyām daśagrīvebhyaḥ
Genitivedaśagrīvasya daśagrīvayoḥ daśagrīvāṇām
Locativedaśagrīve daśagrīvayoḥ daśagrīveṣu

Compound daśagrīva -

Adverb -daśagrīvam -daśagrīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria