Declension table of daśagranthin

Deva

MasculineSingularDualPlural
Nominativedaśagranthī daśagranthinau daśagranthinaḥ
Vocativedaśagranthin daśagranthinau daśagranthinaḥ
Accusativedaśagranthinam daśagranthinau daśagranthinaḥ
Instrumentaldaśagranthinā daśagranthibhyām daśagranthibhiḥ
Dativedaśagranthine daśagranthibhyām daśagranthibhyaḥ
Ablativedaśagranthinaḥ daśagranthibhyām daśagranthibhyaḥ
Genitivedaśagranthinaḥ daśagranthinoḥ daśagranthinām
Locativedaśagranthini daśagranthinoḥ daśagranthiṣu

Compound daśagranthi -

Adverb -daśagranthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria