Declension table of dayānanda

Deva

NeuterSingularDualPlural
Nominativedayānandam dayānande dayānandāni
Vocativedayānanda dayānande dayānandāni
Accusativedayānandam dayānande dayānandāni
Instrumentaldayānandena dayānandābhyām dayānandaiḥ
Dativedayānandāya dayānandābhyām dayānandebhyaḥ
Ablativedayānandāt dayānandābhyām dayānandebhyaḥ
Genitivedayānandasya dayānandayoḥ dayānandānām
Locativedayānande dayānandayoḥ dayānandeṣu

Compound dayānanda -

Adverb -dayānandam -dayānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria