Declension table of dayānanda

Deva

MasculineSingularDualPlural
Nominativedayānandaḥ dayānandau dayānandāḥ
Vocativedayānanda dayānandau dayānandāḥ
Accusativedayānandam dayānandau dayānandān
Instrumentaldayānandena dayānandābhyām dayānandaiḥ dayānandebhiḥ
Dativedayānandāya dayānandābhyām dayānandebhyaḥ
Ablativedayānandāt dayānandābhyām dayānandebhyaḥ
Genitivedayānandasya dayānandayoḥ dayānandānām
Locativedayānande dayānandayoḥ dayānandeṣu

Compound dayānanda -

Adverb -dayānandam -dayānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria