Declension table of dayālutva

Deva

NeuterSingularDualPlural
Nominativedayālutvam dayālutve dayālutvāni
Vocativedayālutva dayālutve dayālutvāni
Accusativedayālutvam dayālutve dayālutvāni
Instrumentaldayālutvena dayālutvābhyām dayālutvaiḥ
Dativedayālutvāya dayālutvābhyām dayālutvebhyaḥ
Ablativedayālutvāt dayālutvābhyām dayālutvebhyaḥ
Genitivedayālutvasya dayālutvayoḥ dayālutvānām
Locativedayālutve dayālutvayoḥ dayālutveṣu

Compound dayālutva -

Adverb -dayālutvam -dayālutvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria