Declension table of darpādhmāta

Deva

NeuterSingularDualPlural
Nominativedarpādhmātam darpādhmāte darpādhmātāni
Vocativedarpādhmāta darpādhmāte darpādhmātāni
Accusativedarpādhmātam darpādhmāte darpādhmātāni
Instrumentaldarpādhmātena darpādhmātābhyām darpādhmātaiḥ
Dativedarpādhmātāya darpādhmātābhyām darpādhmātebhyaḥ
Ablativedarpādhmātāt darpādhmātābhyām darpādhmātebhyaḥ
Genitivedarpādhmātasya darpādhmātayoḥ darpādhmātānām
Locativedarpādhmāte darpādhmātayoḥ darpādhmāteṣu

Compound darpādhmāta -

Adverb -darpādhmātam -darpādhmātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria