Declension table of dakṣiṇapathapati

Deva

MasculineSingularDualPlural
Nominativedakṣiṇapathapatiḥ dakṣiṇapathapatī dakṣiṇapathapatayaḥ
Vocativedakṣiṇapathapate dakṣiṇapathapatī dakṣiṇapathapatayaḥ
Accusativedakṣiṇapathapatim dakṣiṇapathapatī dakṣiṇapathapatīn
Instrumentaldakṣiṇapathapatinā dakṣiṇapathapatibhyām dakṣiṇapathapatibhiḥ
Dativedakṣiṇapathapataye dakṣiṇapathapatibhyām dakṣiṇapathapatibhyaḥ
Ablativedakṣiṇapathapateḥ dakṣiṇapathapatibhyām dakṣiṇapathapatibhyaḥ
Genitivedakṣiṇapathapateḥ dakṣiṇapathapatyoḥ dakṣiṇapathapatīnām
Locativedakṣiṇapathapatau dakṣiṇapathapatyoḥ dakṣiṇapathapatiṣu

Compound dakṣiṇapathapati -

Adverb -dakṣiṇapathapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria