Declension table of dakṣiṇabhuja

Deva

MasculineSingularDualPlural
Nominativedakṣiṇabhujaḥ dakṣiṇabhujau dakṣiṇabhujāḥ
Vocativedakṣiṇabhuja dakṣiṇabhujau dakṣiṇabhujāḥ
Accusativedakṣiṇabhujam dakṣiṇabhujau dakṣiṇabhujān
Instrumentaldakṣiṇabhujena dakṣiṇabhujābhyām dakṣiṇabhujaiḥ dakṣiṇabhujebhiḥ
Dativedakṣiṇabhujāya dakṣiṇabhujābhyām dakṣiṇabhujebhyaḥ
Ablativedakṣiṇabhujāt dakṣiṇabhujābhyām dakṣiṇabhujebhyaḥ
Genitivedakṣiṇabhujasya dakṣiṇabhujayoḥ dakṣiṇabhujānām
Locativedakṣiṇabhuje dakṣiṇabhujayoḥ dakṣiṇabhujeṣu

Compound dakṣiṇabhuja -

Adverb -dakṣiṇabhujam -dakṣiṇabhujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria