Declension table of dakṣārāma

Deva

MasculineSingularDualPlural
Nominativedakṣārāmaḥ dakṣārāmau dakṣārāmāḥ
Vocativedakṣārāma dakṣārāmau dakṣārāmāḥ
Accusativedakṣārāmam dakṣārāmau dakṣārāmān
Instrumentaldakṣārāmeṇa dakṣārāmābhyām dakṣārāmaiḥ dakṣārāmebhiḥ
Dativedakṣārāmāya dakṣārāmābhyām dakṣārāmebhyaḥ
Ablativedakṣārāmāt dakṣārāmābhyām dakṣārāmebhyaḥ
Genitivedakṣārāmasya dakṣārāmayoḥ dakṣārāmāṇām
Locativedakṣārāme dakṣārāmayoḥ dakṣārāmeṣu

Compound dakṣārāma -

Adverb -dakṣārāmam -dakṣārāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria