Declension table of dakṣa

Deva

MasculineSingularDualPlural
Nominativedakṣaḥ dakṣau dakṣāḥ
Vocativedakṣa dakṣau dakṣāḥ
Accusativedakṣam dakṣau dakṣān
Instrumentaldakṣeṇa dakṣābhyām dakṣaiḥ dakṣebhiḥ
Dativedakṣāya dakṣābhyām dakṣebhyaḥ
Ablativedakṣāt dakṣābhyām dakṣebhyaḥ
Genitivedakṣasya dakṣayoḥ dakṣāṇām
Locativedakṣe dakṣayoḥ dakṣeṣu

Compound dakṣa -

Adverb -dakṣam -dakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria