Declension table of daivahata

Deva

NeuterSingularDualPlural
Nominativedaivahatam daivahate daivahatāni
Vocativedaivahata daivahate daivahatāni
Accusativedaivahatam daivahate daivahatāni
Instrumentaldaivahatena daivahatābhyām daivahataiḥ
Dativedaivahatāya daivahatābhyām daivahatebhyaḥ
Ablativedaivahatāt daivahatābhyām daivahatebhyaḥ
Genitivedaivahatasya daivahatayoḥ daivahatānām
Locativedaivahate daivahatayoḥ daivahateṣu

Compound daivahata -

Adverb -daivahatam -daivahatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria