Declension table of dahana

Deva

MasculineSingularDualPlural
Nominativedahanaḥ dahanau dahanāḥ
Vocativedahana dahanau dahanāḥ
Accusativedahanam dahanau dahanān
Instrumentaldahanena dahanābhyām dahanaiḥ dahanebhiḥ
Dativedahanāya dahanābhyām dahanebhyaḥ
Ablativedahanāt dahanābhyām dahanebhyaḥ
Genitivedahanasya dahanayoḥ dahanānām
Locativedahane dahanayoḥ dahaneṣu

Compound dahana -

Adverb -dahanam -dahanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria