Declension table of dāsita

Deva

MasculineSingularDualPlural
Nominativedāsitaḥ dāsitau dāsitāḥ
Vocativedāsita dāsitau dāsitāḥ
Accusativedāsitam dāsitau dāsitān
Instrumentaldāsitena dāsitābhyām dāsitaiḥ dāsitebhiḥ
Dativedāsitāya dāsitābhyām dāsitebhyaḥ
Ablativedāsitāt dāsitābhyām dāsitebhyaḥ
Genitivedāsitasya dāsitayoḥ dāsitānām
Locativedāsite dāsitayoḥ dāsiteṣu

Compound dāsita -

Adverb -dāsitam -dāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria