Declension table of dāsīka

Deva

NeuterSingularDualPlural
Nominativedāsīkam dāsīke dāsīkāni
Vocativedāsīka dāsīke dāsīkāni
Accusativedāsīkam dāsīke dāsīkāni
Instrumentaldāsīkena dāsīkābhyām dāsīkaiḥ
Dativedāsīkāya dāsīkābhyām dāsīkebhyaḥ
Ablativedāsīkāt dāsīkābhyām dāsīkebhyaḥ
Genitivedāsīkasya dāsīkayoḥ dāsīkānām
Locativedāsīke dāsīkayoḥ dāsīkeṣu

Compound dāsīka -

Adverb -dāsīkam -dāsīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria