Declension table of dāraguṇa

Deva

MasculineSingularDualPlural
Nominativedāraguṇaḥ dāraguṇau dāraguṇāḥ
Vocativedāraguṇa dāraguṇau dāraguṇāḥ
Accusativedāraguṇam dāraguṇau dāraguṇān
Instrumentaldāraguṇena dāraguṇābhyām dāraguṇaiḥ dāraguṇebhiḥ
Dativedāraguṇāya dāraguṇābhyām dāraguṇebhyaḥ
Ablativedāraguṇāt dāraguṇābhyām dāraguṇebhyaḥ
Genitivedāraguṇasya dāraguṇayoḥ dāraguṇānām
Locativedāraguṇe dāraguṇayoḥ dāraguṇeṣu

Compound dāraguṇa -

Adverb -dāraguṇam -dāraguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria