Declension table of dāmaliptā

Deva

FeminineSingularDualPlural
Nominativedāmaliptā dāmalipte dāmaliptāḥ
Vocativedāmalipte dāmalipte dāmaliptāḥ
Accusativedāmaliptām dāmalipte dāmaliptāḥ
Instrumentaldāmaliptayā dāmaliptābhyām dāmaliptābhiḥ
Dativedāmaliptāyai dāmaliptābhyām dāmaliptābhyaḥ
Ablativedāmaliptāyāḥ dāmaliptābhyām dāmaliptābhyaḥ
Genitivedāmaliptāyāḥ dāmaliptayoḥ dāmaliptānām
Locativedāmaliptāyām dāmaliptayoḥ dāmaliptāsu

Adverb -dāmaliptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria