Declension table of daṇḍaviveka

Deva

MasculineSingularDualPlural
Nominativedaṇḍavivekaḥ daṇḍavivekau daṇḍavivekāḥ
Vocativedaṇḍaviveka daṇḍavivekau daṇḍavivekāḥ
Accusativedaṇḍavivekam daṇḍavivekau daṇḍavivekān
Instrumentaldaṇḍavivekena daṇḍavivekābhyām daṇḍavivekaiḥ daṇḍavivekebhiḥ
Dativedaṇḍavivekāya daṇḍavivekābhyām daṇḍavivekebhyaḥ
Ablativedaṇḍavivekāt daṇḍavivekābhyām daṇḍavivekebhyaḥ
Genitivedaṇḍavivekasya daṇḍavivekayoḥ daṇḍavivekānām
Locativedaṇḍaviveke daṇḍavivekayoḥ daṇḍavivekeṣu

Compound daṇḍaviveka -

Adverb -daṇḍavivekam -daṇḍavivekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria