Declension table of daṃśamaśaka

Deva

NeuterSingularDualPlural
Nominativedaṃśamaśakam daṃśamaśake daṃśamaśakāni
Vocativedaṃśamaśaka daṃśamaśake daṃśamaśakāni
Accusativedaṃśamaśakam daṃśamaśake daṃśamaśakāni
Instrumentaldaṃśamaśakena daṃśamaśakābhyām daṃśamaśakaiḥ
Dativedaṃśamaśakāya daṃśamaśakābhyām daṃśamaśakebhyaḥ
Ablativedaṃśamaśakāt daṃśamaśakābhyām daṃśamaśakebhyaḥ
Genitivedaṃśamaśakasya daṃśamaśakayoḥ daṃśamaśakānām
Locativedaṃśamaśake daṃśamaśakayoḥ daṃśamaśakeṣu

Compound daṃśamaśaka -

Adverb -daṃśamaśakam -daṃśamaśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria