Declension table of cūlavaṃśa

Deva

MasculineSingularDualPlural
Nominativecūlavaṃśaḥ cūlavaṃśau cūlavaṃśāḥ
Vocativecūlavaṃśa cūlavaṃśau cūlavaṃśāḥ
Accusativecūlavaṃśam cūlavaṃśau cūlavaṃśān
Instrumentalcūlavaṃśena cūlavaṃśābhyām cūlavaṃśaiḥ cūlavaṃśebhiḥ
Dativecūlavaṃśāya cūlavaṃśābhyām cūlavaṃśebhyaḥ
Ablativecūlavaṃśāt cūlavaṃśābhyām cūlavaṃśebhyaḥ
Genitivecūlavaṃśasya cūlavaṃśayoḥ cūlavaṃśānām
Locativecūlavaṃśe cūlavaṃśayoḥ cūlavaṃśeṣu

Compound cūlavaṃśa -

Adverb -cūlavaṃśam -cūlavaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria