Declension table of cuñcu

Deva

FeminineSingularDualPlural
Nominativecuñcuḥ cuñcū cuñcavaḥ
Vocativecuñco cuñcū cuñcavaḥ
Accusativecuñcum cuñcū cuñcūḥ
Instrumentalcuñcvā cuñcubhyām cuñcubhiḥ
Dativecuñcvai cuñcave cuñcubhyām cuñcubhyaḥ
Ablativecuñcvāḥ cuñcoḥ cuñcubhyām cuñcubhyaḥ
Genitivecuñcvāḥ cuñcoḥ cuñcvoḥ cuñcūnām
Locativecuñcvām cuñcau cuñcvoḥ cuñcuṣu

Compound cuñcu -

Adverb -cuñcu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria