Declension table of cittavṛttinirodha

Deva

MasculineSingularDualPlural
Nominativecittavṛttinirodhaḥ cittavṛttinirodhau cittavṛttinirodhāḥ
Vocativecittavṛttinirodha cittavṛttinirodhau cittavṛttinirodhāḥ
Accusativecittavṛttinirodham cittavṛttinirodhau cittavṛttinirodhān
Instrumentalcittavṛttinirodhena cittavṛttinirodhābhyām cittavṛttinirodhaiḥ cittavṛttinirodhebhiḥ
Dativecittavṛttinirodhāya cittavṛttinirodhābhyām cittavṛttinirodhebhyaḥ
Ablativecittavṛttinirodhāt cittavṛttinirodhābhyām cittavṛttinirodhebhyaḥ
Genitivecittavṛttinirodhasya cittavṛttinirodhayoḥ cittavṛttinirodhānām
Locativecittavṛttinirodhe cittavṛttinirodhayoḥ cittavṛttinirodheṣu

Compound cittavṛttinirodha -

Adverb -cittavṛttinirodham -cittavṛttinirodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria