Declension table of cittānubodhaśāstra

Deva

NeuterSingularDualPlural
Nominativecittānubodhaśāstram cittānubodhaśāstre cittānubodhaśāstrāṇi
Vocativecittānubodhaśāstra cittānubodhaśāstre cittānubodhaśāstrāṇi
Accusativecittānubodhaśāstram cittānubodhaśāstre cittānubodhaśāstrāṇi
Instrumentalcittānubodhaśāstreṇa cittānubodhaśāstrābhyām cittānubodhaśāstraiḥ
Dativecittānubodhaśāstrāya cittānubodhaśāstrābhyām cittānubodhaśāstrebhyaḥ
Ablativecittānubodhaśāstrāt cittānubodhaśāstrābhyām cittānubodhaśāstrebhyaḥ
Genitivecittānubodhaśāstrasya cittānubodhaśāstrayoḥ cittānubodhaśāstrāṇām
Locativecittānubodhaśāstre cittānubodhaśāstrayoḥ cittānubodhaśāstreṣu

Compound cittānubodhaśāstra -

Adverb -cittānubodhaśāstram -cittānubodhaśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria