Declension table of cikitsāmṛta

Deva

NeuterSingularDualPlural
Nominativecikitsāmṛtam cikitsāmṛte cikitsāmṛtāni
Vocativecikitsāmṛta cikitsāmṛte cikitsāmṛtāni
Accusativecikitsāmṛtam cikitsāmṛte cikitsāmṛtāni
Instrumentalcikitsāmṛtena cikitsāmṛtābhyām cikitsāmṛtaiḥ
Dativecikitsāmṛtāya cikitsāmṛtābhyām cikitsāmṛtebhyaḥ
Ablativecikitsāmṛtāt cikitsāmṛtābhyām cikitsāmṛtebhyaḥ
Genitivecikitsāmṛtasya cikitsāmṛtayoḥ cikitsāmṛtānām
Locativecikitsāmṛte cikitsāmṛtayoḥ cikitsāmṛteṣu

Compound cikitsāmṛta -

Adverb -cikitsāmṛtam -cikitsāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria