Declension table of chandomāṇikya

Deva

NeuterSingularDualPlural
Nominativechandomāṇikyam chandomāṇikye chandomāṇikyāni
Vocativechandomāṇikya chandomāṇikye chandomāṇikyāni
Accusativechandomāṇikyam chandomāṇikye chandomāṇikyāni
Instrumentalchandomāṇikyena chandomāṇikyābhyām chandomāṇikyaiḥ
Dativechandomāṇikyāya chandomāṇikyābhyām chandomāṇikyebhyaḥ
Ablativechandomāṇikyāt chandomāṇikyābhyām chandomāṇikyebhyaḥ
Genitivechandomāṇikyasya chandomāṇikyayoḥ chandomāṇikyānām
Locativechandomāṇikye chandomāṇikyayoḥ chandomāṇikyeṣu

Compound chandomāṇikya -

Adverb -chandomāṇikyam -chandomāṇikyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria