Declension table of chandobhaṅga

Deva

MasculineSingularDualPlural
Nominativechandobhaṅgaḥ chandobhaṅgau chandobhaṅgāḥ
Vocativechandobhaṅga chandobhaṅgau chandobhaṅgāḥ
Accusativechandobhaṅgam chandobhaṅgau chandobhaṅgān
Instrumentalchandobhaṅgena chandobhaṅgābhyām chandobhaṅgaiḥ chandobhaṅgebhiḥ
Dativechandobhaṅgāya chandobhaṅgābhyām chandobhaṅgebhyaḥ
Ablativechandobhaṅgāt chandobhaṅgābhyām chandobhaṅgebhyaḥ
Genitivechandobhaṅgasya chandobhaṅgayoḥ chandobhaṅgānām
Locativechandobhaṅge chandobhaṅgayoḥ chandobhaṅgeṣu

Compound chandobhaṅga -

Adverb -chandobhaṅgam -chandobhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria