Declension table of ceṣṭana

Deva

MasculineSingularDualPlural
Nominativeceṣṭanaḥ ceṣṭanau ceṣṭanāḥ
Vocativeceṣṭana ceṣṭanau ceṣṭanāḥ
Accusativeceṣṭanam ceṣṭanau ceṣṭanān
Instrumentalceṣṭanena ceṣṭanābhyām ceṣṭanaiḥ ceṣṭanebhiḥ
Dativeceṣṭanāya ceṣṭanābhyām ceṣṭanebhyaḥ
Ablativeceṣṭanāt ceṣṭanābhyām ceṣṭanebhyaḥ
Genitiveceṣṭanasya ceṣṭanayoḥ ceṣṭanānām
Locativeceṣṭane ceṣṭanayoḥ ceṣṭaneṣu

Compound ceṣṭana -

Adverb -ceṣṭanam -ceṣṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria