Declension table of catuṣpada

Deva

MasculineSingularDualPlural
Nominativecatuṣpadaḥ catuṣpadau catuṣpadāḥ
Vocativecatuṣpada catuṣpadau catuṣpadāḥ
Accusativecatuṣpadam catuṣpadau catuṣpadān
Instrumentalcatuṣpadena catuṣpadābhyām catuṣpadaiḥ catuṣpadebhiḥ
Dativecatuṣpadāya catuṣpadābhyām catuṣpadebhyaḥ
Ablativecatuṣpadāt catuṣpadābhyām catuṣpadebhyaḥ
Genitivecatuṣpadasya catuṣpadayoḥ catuṣpadānām
Locativecatuṣpade catuṣpadayoḥ catuṣpadeṣu

Compound catuṣpada -

Adverb -catuṣpadam -catuṣpadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria