Declension table of caritāmṛta

Deva

NeuterSingularDualPlural
Nominativecaritāmṛtam caritāmṛte caritāmṛtāni
Vocativecaritāmṛta caritāmṛte caritāmṛtāni
Accusativecaritāmṛtam caritāmṛte caritāmṛtāni
Instrumentalcaritāmṛtena caritāmṛtābhyām caritāmṛtaiḥ
Dativecaritāmṛtāya caritāmṛtābhyām caritāmṛtebhyaḥ
Ablativecaritāmṛtāt caritāmṛtābhyām caritāmṛtebhyaḥ
Genitivecaritāmṛtasya caritāmṛtayoḥ caritāmṛtānām
Locativecaritāmṛte caritāmṛtayoḥ caritāmṛteṣu

Compound caritāmṛta -

Adverb -caritāmṛtam -caritāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria