Declension table of carakasaṃhitā

Deva

FeminineSingularDualPlural
Nominativecarakasaṃhitā carakasaṃhite carakasaṃhitāḥ
Vocativecarakasaṃhite carakasaṃhite carakasaṃhitāḥ
Accusativecarakasaṃhitām carakasaṃhite carakasaṃhitāḥ
Instrumentalcarakasaṃhitayā carakasaṃhitābhyām carakasaṃhitābhiḥ
Dativecarakasaṃhitāyai carakasaṃhitābhyām carakasaṃhitābhyaḥ
Ablativecarakasaṃhitāyāḥ carakasaṃhitābhyām carakasaṃhitābhyaḥ
Genitivecarakasaṃhitāyāḥ carakasaṃhitayoḥ carakasaṃhitānām
Locativecarakasaṃhitāyām carakasaṃhitayoḥ carakasaṃhitāsu

Adverb -carakasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria