Declension table of candrikācvatī

Deva

FeminineSingularDualPlural
Nominativecandrikācvatī candrikācvatyau candrikācvatyaḥ
Vocativecandrikācvati candrikācvatyau candrikācvatyaḥ
Accusativecandrikācvatīm candrikācvatyau candrikācvatīḥ
Instrumentalcandrikācvatyā candrikācvatībhyām candrikācvatībhiḥ
Dativecandrikācvatyai candrikācvatībhyām candrikācvatībhyaḥ
Ablativecandrikācvatyāḥ candrikācvatībhyām candrikācvatībhyaḥ
Genitivecandrikācvatyāḥ candrikācvatyoḥ candrikācvatīnām
Locativecandrikācvatyām candrikācvatyoḥ candrikācvatīṣu

Compound candrikācvati - candrikācvatī -

Adverb -candrikācvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria