Declension table of candranāḍī

Deva

FeminineSingularDualPlural
Nominativecandranāḍī candranāḍyau candranāḍyaḥ
Vocativecandranāḍi candranāḍyau candranāḍyaḥ
Accusativecandranāḍīm candranāḍyau candranāḍīḥ
Instrumentalcandranāḍyā candranāḍībhyām candranāḍībhiḥ
Dativecandranāḍyai candranāḍībhyām candranāḍībhyaḥ
Ablativecandranāḍyāḥ candranāḍībhyām candranāḍībhyaḥ
Genitivecandranāḍyāḥ candranāḍyoḥ candranāḍīnām
Locativecandranāḍyām candranāḍyoḥ candranāḍīṣu

Compound candranāḍi - candranāḍī -

Adverb -candranāḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria